Sanskrit Segmenter Summary


Input: द्वौ सुपर्णौ सयुजौ सखायौ समानम् वृक्षम् परिषस्वजाते तयोरन्यः पिप्पलम् स्वाद्वत्त्यनश्नन्नन्यः अभिचाकशीति
Chunks: dvau suparṇau sayujau sakhāyau samānam vṛkṣam pariṣasvajāte tayoranyaḥ pippalam svādvattyanaśnannanyaḥ abhicākaśīti
SH SelectionUoH Analysis

dvau suparau sayujau sakhāyau samānam vkam pariasvajāte tayoranya pippalam svādvattyanaśnannanya abhicākaśīti 
dvau
suparṇau
sayujau
sakhāyau
samānam
vṛkṣam
pariṣasvajāte
tayoḥ
anyaḥ
pippalam
svādu
atti
anaśnan
anyaḥ
abhicākaśīti



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria